Cc. Madhya 1.233

Text

śacī-devī āni’ tāṅre kaila namaskāra
sāta dina tāṅra ṭhāñi bhikṣā-vyavahāra

Synonyms

saci-devi—mother Śacīdevī; ani—calling her; tāṅre—unto Lord Caitanya Mahāprabhu; kaila—did; namaskāra—obeisances; sātadina—seven days; tāṅraṭhāñi—from Śacīdevī; bhiksa-vyavahāra—accepting meals. 

Translation

Taking this opportunity, Śrī Advaita Ācārya Prabhu sent for mother Śacīdevī, and she remained at His house for seven days to prepare the meals for Śrī Caitanya Mahāprabhu. 

Task Runner