Text 243

Text

śrī-rūpe śikṣā karāi’ pāṭhāilā vṛndāvana
āpane karilā vārāṇasī āgamana

Synonyms

sri-rūpe siksa karāi'—teaching Śrīla Rūpa Gosvāmī; pathaila—sent; vrndavana—toward Vṛndāvana; apane—Himself; karila—did; vārāṇasī—to Benares; āgamana—coming. 

Translation

After instructing Śrīla Rūpa Gosvāmī at Prayāga at the Daśāśvamedha-ghāṭa, Caitanya Mahāprabhu ordered him to go to Vṛndāvana. The Lord then returned to Vārāṇasī. 

Task Runner