Cc. Madhya 1.128

Text

rāja-ājñā lañā teṅho āilā kata dine
rātri-dine kṛṣṇa-kathā rāmānanda-sane

Synonyms

raja-ajna—the permission of the King, Pratāparudra; lañā—getting; teṅho—Rāmānanda Rāya; aila—returned; katadine—in some days; rātri-dine—day and night; krsna-kathā—talks of Lord Kṛṣṇa and His pastimes; rāmānanda-sane—in the company of Rāmānanda Rāya. 

Translation

Upon the order of Śrī Caitanya Mahāprabhu, Śrī Rāmānanda Rāya took leave of the King and returned to Jagannātha Purī. After he arrived, Śrī Caitanya Mahāprabhu very much enjoyed talking with him both day and night about Lord Kṛṣṇa and His pastimes. 

Task Runner