Cc. Antya 10.158

Text

ei ta’ kahiluṅ prabhura bhikṣā-nimantraṇa
bhakta-datta vastu yaiche kailā āsvādana

Synonyms

ei ta—thus; kahiluṅ—I have described; prabhura—of Śrī Caitanya Mahāprabhu; bhiksa-nimantraṇa—the invitation to dine; bhakta-datta—offered by the devotees; vastu—things; yaiche—as; kaila āsvādana—He tasted. 

Translation

Thus I have described how Śrī Caitanya Mahāprabhu accepted invitations and how He accepted and tasted the prasāda offered by His devotees. 

Task Runner