Cc. Antya 10.153

Text

gadādhara-paṇḍita, bhaṭṭācārya sārvabhauma
iṅhā sabāra āche bhikṣāra divasa-niyama

Synonyms

gadādhara-pandita—Paṇḍita Gadādhara; bhaṭṭācārya sarvabhauma—Sārvabhauma Bhaṭṭācārya; inha sabara—of all these persons; ache—there is; bhikṣāra—for accepting invitations; divasa-niyama—a fixed date in every month. 

Translation

Gadādhara Paṇḍita and Sārvabhauma Bhaṭṭācārya had fixed dates on which Śrī Caitanya Mahāprabhu would accept their invitations every month. 

Task Runner