Cc. Antya 13.89

Text

ethā tapana-miśra-putra raghunātha-bhaṭṭācārya
prabhure dekhite calilā chāḍi’ sarva kārya

Synonyms

etha—on the other hand; tapana-misra-putra—the son of Tapana Miśra; raghunātha-bhaṭṭācārya—Raghunātha Bhaṭṭa; prabhure—Śrī Caitanya Mahāprabhu; dekhite—to meet; calila—proceeded; chadi—giving up; sarva karya—all duties. 

Translation

During this time, Raghunātha Bhaṭṭācārya, the son of Tapana Miśra, gave up all his duties and left home, intending to meet Śrī Caitanya Mahāprabhu. 

Task Runner