Cc. Antya 13.121

Text

bhāgavata paḍa, sadā laha kṛṣṇa-nāma
acire karibena kṛpā kṛṣṇa bhagavān“

Synonyms

bhagavata pada—read Śrīmad-Bhāgavatam; sada—always; laha krsna-nama—chant the Hare Kṛṣṇa mantra; acire—very soon; karibena—will bestow; krpa—mercy; krsna—Lord Kṛṣṇa; bhagavan—the Supreme Personality of Godhead. 

Translation

“In Vṛndāvana you should chant the Hare Kṛṣṇa mantra twenty-four hours a day and read Śrīmad-Bhāgavatam continuously. Kṛṣṇa, the Supreme Personality of Godhead, will very soon bestow His mercy upon you.” 

Task Runner