Cc. Antya 13.14

Text

prabhu kahena,—“khāṭa eka ānaha pāḍite
jagadānanda cāhe āmāya viṣaya bhuñjāite

Synonyms

prabhu kahena—Śrī Caitanya Mahāprabhu said; khata—bedstead; eka—one; ānaha—bring; padite—to lie down; jagadānanda—Jagadānanda Paṇḍita; cāhe—wants; amaya—Me; visaya bhuñjāite—to cause to enjoy material happiness. 

Translation

Śrī Caitanya Mahāprabhu replied, “You should bring a bedstead here for Me to lie on. Jagadānanda wants Me to enjoy material happiness. 

Task Runner