Cc. Madhya 9.355

Text

sārvabhauma-saṅge āra lañā nija-gaṇa
tīrtha-yātrā-kathā kahi’ kaila jāgaraṇa

Synonyms

sarvabhauma-saṅge—with Sārvabhauma Bhaṭṭācārya; ara—and; lañā nija-gana—taking His own associates; tīrtha-yatra-kathā—topics of the pilgrimage; kahi—telling; kaila—did; jāgaraṇa—keeping awake through the night. 

Translation

Śrī Caitanya Mahāprabhu and His personal associates remained with Sārvabhauma Bhaṭṭācārya. They all stayed awake the entire night as the Lord spoke of His pilgrimage. 

Task Runner