Text 115

Text

bhaṭṭa kahe, kṛṣṇa-nārāyaṇa—eka-i svarūpa
kṛṣṇete adhika līlā-vaidagdhyādi-rūpa

Synonyms

bhaṭṭa kahe—Veṅkaṭa Bhaṭṭa said; krsna-nārāyaṇa—Kṛṣṇa and Nārāyaṇa; eka-i svarupa—one and the same; kṛṣṇete—in Lord Kṛṣṇa; adhika—more; lila—pastimes; vaidagdhya-ādi-rupa—sportive nature. 

Translation

Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature. 

Task Runner