Cc. Madhya 9.285

Text

mādhava-purīra śiṣya ‘śrī-raṅga-purī’ nāma
sei grāme vipra-gṛhe karena viśrāma

Synonyms

madhava-purīra sisya—a disciple of Mādhavendra Purī; sri-ranga-puri—Śrī Raṅga Purī; nama—named; sei grāme—in that village; vipra-gṛhe—in the house of a brāhmaṇa; karena viśrāma—rests. 

Translation

Śrī Caitanya Mahāprabhu received word that Śrī Raṅga Purī, one of the disciples of Śrī Mādhavendra Purī, was present in that village at the home of a brāhmaṇa. 

Task Runner