Cc. Madhya 19.94

Text

śuni’ ānandita haila upādhyāyera mana
prabhu tāṅre kahila,—‘kaha kṛṣṇera varṇana’

Synonyms

suni—hearing; ānandita—very pleased; haila—became; upādhyāyera mana—the mind of Upādhyāya; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—to him; kahila—spoke; kaha kṛṣṇera varnana—just try to describe Kṛṣṇa. 

Translation

Raghupati Upādhyāya was very pleased to hear the Lord’s blessings. The Lord then asked him to describe Kṛṣṇa. 

Task Runner