Cc. Madhya 19.237

Text

eta bali’ prabhu tāṅre kailā āliṅgana
vārāṇasī calibāre prabhura haila mana

Synonyms

eta bali—saying this; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto Rūpa Gosvāmī; kaila—did; āliṅgana—embracing; vārāṇasī—toward Benares; calibāre—to go; prabhura—of Lord Śrī Caitanya Mahāprabhu; haila—was; mana—the mind. 

Translation

After saying this, Śrī Caitanya Mahāprabhu embraced Śrīla Rūpa Gosvāmī. The Lord then decided to go to the city of Benares. 

Task Runner