Cc. Madhya 19.58

Text

madhyāhna karite vipra prabhure kahilā
rūpa-gosāñi se-divasa tathāñi rahilā

Synonyms

madhyāhna karite—to accept lunch; vipra—the brāhmaṇa of Deccan; prabhure—Śrī Caitanya Mahāprabhu; kahila—requested; rupa-gosāñi—Rūpa Gosvāmī; se-divasa—that day; tathāñi—there; rahila—remained. 

Translation

Śrī Caitanya Mahāprabhu was then requested by the brāhmaṇa to accept His lunch. Rūpa Gosvāmī also remained there that day. 

Task Runner