mātṛ

mātṛ

mātṛ-ājñā

mātṛ-bhakta

mātṛ-bhakta-gaṇera

mātṛ-bhakti

mātṛ-bhaktiḥ

  • as respectful as one is to his mother — SB 4.16.17

mātṛ-bhuktaiḥ

mātṛ-doṣam

mātṛ-hā

mātṛ-hīnān

mātṛ-kula

mātṛ-mṛṣṭam

mātṛ-mṛṣṭān

mātṛ-sneha

  • by affection for his mother — SB 6.9.3

mātṛ-svasā

mātṛ-svasṛ-ātma-jau

  • the sons of the mother’s sister — SB 7.1.46

mātṛ-svasṛbhiḥ

mātṛ-svasreyaḥ

  • the son of the mother’s sister (Śiśupāla) — SB 7.1.33

mātṛ-svasṝḥ

mātṛ-svasuḥ

mātṛ-vatsalaḥ

  • very affectionate to His mother — SB 3.33.9

pitṛ-mātṛ-sneha

Task Runner