Cc. Antya 12.49

Text

prabhu-ājñāya dharilā nāma—‘paramānanda-dāsa’
‘purī-dāsa’ kari’ prabhu karena upahāsa

Synonyms

prabhu-ajnaya—under the order of Śrī-Caitanya Mahāprabhu; dharila nama—held the name; paramānanda-dasa—Paramānanda dāsa; puri-dasa—Purī dāsa; kari—as; prabhu—Śrī Caitanya Mahāprabhu; karena upahāsa—began to joke. 

Translation

The child was named Paramānanda dāsa in accordance with the Lord’s order, and the Lord jokingly called him Purī dāsa. 

Task Runner