Cc. Antya 11.11

Text

ei-mata mahāprabhura nīlācale vāsa
saṅge bhakta-gaṇa lañā kīrtana-vilāsa

Synonyms

ei-mata—in this way; mahāprabhura—of Śrī Caitanya Mahāprabhu; nīlācale vasa—residence at Jagannātha Purī; saṅge—along; bhakta-gana lañā—taking His devotees; kīrtana-vilasa—enjoyment of performance of congregational chanting. 

Translation

Śrī Caitanya Mahāprabhu thus resided at Jagannātha Purī with His personal devotees and enjoyed the congregational chanting of the Hare Kṛṣṇa mahā mantra. 

Task Runner