Text 108

Text

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa

Synonyms

sri-rupa—Śrīla Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—at the lotus feet; yāra—whose; asa—expectation; caitanya-caritāmṛta—the book named Caitanya-caritāmṛta; kahe—describes; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī. 

Translation

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps. 

Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Antya-līlā, Eleventh Chapter, describing the passing of Haridāsa Ṭhākura. 

Task Runner