rūpe

rūpe

rūpe āliṅgilā

rūpe milāilā

advaita-rūpe

aṁśa-aṁśi-rūpe

  • as the expansion and the original Supreme Personality of Godhead — Ādi 5.154

ananta sva-rūpe

ananta-rūpe

antaḥ-ātmā-rūpe

āvaraṇa-rūpe

caitanya-rūpe

  • in the form of Lord Caitanya Mahāprabhu — Ādi 2.109

caittya-rūpe

chaya-rūpe

dāru-brahma-rūpe

dhvani-rūpe

dui rūpe

dui-rūpe

ei chaya-rūpe

ei-rūpe

eka-rūpe

eta-rūpe

gopīnātha-rūpe

guru-rūpe

  • in the form of the spiritual master — Ādi 1.45

hari-dāsa-rūpe

  • both Haridāsa Ṭhākura and Rūpa Gosvāmī — Antya 1.49

jagat-rūpe

kṛṣṇa-rūpe

  • in the form of Lord Kṛṣṇa — Ādi 2.72

manmatha-rūpe

nāma-rūpe

nānā-rūpe

nārāyaṇa-rūpe

pañca-tattva-rūpe

prābhava-vaibhava-rūpe

  • in the divisions of prābhava and vaibhavaĀdi 2.97

prāṇa-rūpe

puruṣa-rūpe

pūrva-rūpe

rasa-rūpe

saṅkṣepa-rūpe

śānta-rūpe

sarva-rūpe

śāstra-guru-ātma-rūpe

  • in the form of Vedic literature, the spiritual master and the Supersoul — Madhya 20.123

sei rūpe

sei-rūpe

śeṣa-rūpe

śikṣā-rūpe

śri-kṛṣṇa-caitanya-rūpe

  • in the form of Lord Śrī Kṛṣṇa Caitanya — Ādi 6.109

śrī-rūpe

śrī-rūpe dekhiyā

śrī-rūpe milite

śrī-rūpe śikṣā karāi’

sthūla-rūpe

sūtra-rūpe

sva-aṅga-viśeṣa-ābhāsa-rūpe

  • in the form of a specific shadow from His personal body — Madhya 20.273

sva-rūpe

sva-vilāsa-rūpe

  • who describes the pastimes of Lord Kṛṣṇa — Madhya 19.121

svayam-rūpe

tāra rūpe satṛṣṇa

tat-ekātma-rūpe

tata-rūpe

tina-rūpe

vibhu-rūpe

viśeṣa-rūpe

viṣṇu-rūpe

vyāsa-rūpe

ye-rūpe

Task Runner