Cc. Madhya 13.62

Text

sārvabhauma, kāśī-miśra,-dui mahāśaya
rājāre prasāda dekhi’ ha-ilā vismaya

Synonyms

sarvabhauma—Sārvabhauma Bhaṭṭācārya; kāśī-misra—Kāśī Miśra; dui mahāśaya—two great personalities; rājāre—unto the King; prasada—mercy; dekhi—seeing; ha-ila—became; vismaya—astonished. 

Translation

When the two great personalities Sārvabhauma Bhaṭṭācārya and Kāśī Miśra saw Caitanya Mahāprabhu’s causeless mercy upon the King, they were astonished. 

Task Runner