Cc. Madhya 12.158

Text

prabhu-ājñā pāñā vaise āpane sārvabhauma
piṇḍāra upare prabhu vaise lañā bhakta-gaṇa

Synonyms

prabhu-ajna—the order of the Lord; pana—getting; vaise—sits down; apane—personally; sarvabhauma—Sārvabhauma Bhaṭṭācārya; pindara upare—on raised platforms; prabhu—Śrī Caitanya Mahāprabhu; vaise—sits; lañā—along with; bhakta-gana—all the devotees. 

Translation

Receiving the permission of the Lord, Sārvabhauma Bhaṭṭācārya sat down. Śrī Caitanya Mahāprabhu and all His devotees sat on raised wooden seats. 

Task Runner