Cc. Madhya 12.151

Text

tabe mahāprabhu kṣaṇeka viśrāma kariyā
snāna karibāre gelā bhakta-gaṇa lañā

Synonyms

tabe—thereafter; mahāprabhu—Śrī Caitanya Mahāprabhu; kṣaṇeka—for some time; viśrāma kariya—taking rest; snāna karibāre—for bathing; gela—went; bhakta-gana lañā—taking all the devotees. 

Translation

After taking rest, Śrī Caitanya Mahāprabhu and all the devotees departed to take their baths. 

Task Runner