Cc. Madhya 10.30

Text

mahā-prasāda diyā tāhāṅ mililā sevaka-gaṇa
mahāprabhu sabākāre kaila āliṅgana

Synonyms

maha-prasada—remnants of the food of Lord Jagannātha; diyā—delivering; tāhāṅ—there; milila—met; sevaka-gana—the servants of Lord Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; sabākāre—unto all of them; kaila—did; āliṅgana—embracing. 

Translation

All the servants of Lord Jagannātha delivered remnants of the Lord’s food to Śrī Caitanya Mahāprabhu. In return, Caitanya Mahāprabhu embraced them all. 

Task Runner