Cc. Madhya 10.156

Text

mukunda kahe,-ei āge dekha vidyamāna
prabhu kahe,-teṅha nahena, tumi ageyāna

Synonyms

mukunda kahe—Mukunda said; ei āge—here in front; dekha—see; vidyamāna—present; prabhu kahe—Śrī Caitanya Mahāprabhu replied; teṅha nahena—he is not; tumi ageyāna—you are incorrect. 

Translation

Mukunda Datta replied, “Here is Brahmānanda Bhāratī, in Your presence.” 

The Lord replied, “You are incorrect. This is not Brahmānanda Bhāratī. 

Task Runner