Cc. Antya 16.106

Text

rāmānanda-sārvabhauma-svarūpādi-gaṇe
sabāre prasāda dila kariyā baṇṭane

Synonyms

rāmānanda—Rāmānanda Rāya; sarvabhauma—Sārvabhauma Bhaṭṭācārya; svarupa—Svarūpa Dāmodara Gosvāmī; ādi—headed by; gane—unto them; sabāre—unto all of them; prasada—the remnants of the food of Lord Jagannātha; dila—delivered; kariya baṇṭane—making shares. 

Translation

Śrī Caitanya Mahāprabhu then gave shares of the prasāda to Rāmānanda Rāya, Sārvabhauma Bhaṭṭācārya, Svarūpa Dāmodara Gosvāmī and all the other devotees. 

Task Runner