svabhava

svabhāva

svabhāvā

svabhāva-guṇe

svabhāva-jam

svabhāva-janitaiḥ

  • born of one’s own nature — NoI 6

svabhāva-niyatam

  • prescribed duties according to one’s nature — Bg. 18.47

svabhāva-raktasya

svabhāva-sthaḥ

  • according to the modes of nature — SB 2.5.34

aiśvarya-svabhāva

āścarya svabhāva

bhakta-svabhāva

bhāvera svabhāva

dakṣiṇa-svabhāva

īśvara-svabhāva

jīvera svabhāva

  • the original characteristic of all living entities — Madhya 24.201

kṛṣṇa-svabhāva

mahānta-svabhāva

nārada-svabhāva

ninduka-svabhāva

pāmara-svabhāva

para-svabhāva-karmāṇi

  • the characteristics or activities of others — Antya 8.78

prīti-svabhāva-ātmā

  • whose heart is by nature always full of love — SB 3.21.12

purīra svabhāva

sādhu-svabhāva

  • the characteristic of saintly persons — Antya 3.237

vāmya-svabhāva

viṣayera svabhāva

Task Runner