purna

pūrṇa

pūrṇā

pūrṇa habe

pūrṇa haila

pūrṇa haile

pūrṇa indu

pūrṇa kailā

pūrṇa kare

pūrṇa karimu

pūrṇa kumbha

pūrṇa nāma

pūrṇa-aiśvarya

pūrṇa-aiśvarya-prabhu-jñāna

  • knowledge of the full opulences of the Supreme Personality of Godhead — Madhya 19.219

pūrṇa-aiśvarya-pūrṇa

pūrṇa-aiśvarye

pūrṇa-amṛta

pūrṇa-ānanda

pūrṇa-ānanda-maya

pūrṇa-ānanda-prāpti

pūrṇa-arthaḥ

pūrṇa-brahma-ānanda

pūrṇa-brahma-svarūpa

pūrṇa-candra

pūrṇa-hṛdayaḥ

pūrṇa-jñāna

pūrṇa-kala

pūrṇa-kalaśaiḥ

  • by completely full water jugs — SB 8.8.14

pūrṇa-kāma

  • O Lord, whose desire is always fulfilled — SB 6.19.4

pūrṇa-kāmam

pūrṇa-kṛpā

pūrṇa-kumbhaiḥ

pūrṇa-rasa-rūpa

pūrṇa-rūpa

pūrṇa-śakti

pūrṇa-śaktimān

  • the complete possessor of energy — Ādi 4.96

pūrṇa-tama

pūrṇa-tama bhagavān

  • the most complete manifestation of the Supreme Personality of Godhead — Madhya 20.402

pūrṇa-tamaḥ

pūrṇa-tamatā

pūrṇa-tara

pūrṇa-taraḥ

pūrṇa-taratā

pūrṇa-tattva

aiśvarya-pūrṇa

anna-vyañjana-pūrṇa

aśru-pūrṇa

aśru-pūrṇa-mukhyaḥ

  • and the other gopīs, their faces full of tears — SB 10.7.25

karuṇā-pūrṇā

kṛpā-pūrṇa-antara

  • whose hearts are always filled with mercy — Antya 12.3

mahā-pūrṇa haya

nāma pūrṇa haile

  • as soon as the regular chanting is fulfilled — Antya 3.121

rāi-pūrṇa bhāṇḍa

sarva pūrṇa-ānanda

sarva-aiśvarya-pūrṇa

sarva-bhāve pūrṇa

sarva-rasa-pūrṇa

  • the reservoir of all transcendental mellows — Madhya 8.136

ṣaṭ-aiśvarya-pūrṇa

ṣaṭ-aiśvarya-pūrṇa bhagavān

  • the Supreme Personality of Godhead, full in all six opulences — Madhya 25.33

varṣa-pūrṇa dine

Task Runner