SB 9.23.15

Text

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam

Synonyms

arabdhah—Ārabdha (was the son of Setu); tasya—of him (Ārabdha); gāndhāraḥ—a son named Gāndhāra; tasya—of him (Gāndhāra); dharmah—a son known as Dharma; tatah—from him (Dharma); dhṛtaḥ—a son named Dhṛta; dhṛtasya—of Dhṛta; durmadah—a son named Durmada; tasmāt—from him (Durmada); pracetah—a son named Pracetā; pracetasah—of Pracetā; satam—there were one hundred sons. 

Translation

The son of Setu was Ārabdha, Ārabdha’s son was Gāndhāra, and Gāndhāra’s son was Dharma. Dharma’s son was Dhṛta, Dhṛta’s son was Durmada, and Durmada’s son was Pracetā, who had one hundred sons. 

Task Runner