Cc. Madhya 7.149

Text

eteka kahiyā prabhu kaila antardhāne
dui vipra galāgali kānde prabhura guṇe

Synonyms

eteka—so much; kahiyā—speaking; prabhu—Lord Śrī Caitanya Mahāprabhu; kaila—made; antardhāne—disappearance; dui vipra—the two brāhmaṇas, Kūrma and Vāsudeva; galagali—embracing one another; kande—cry; prabhura guṇe—due to the mercy of Śrī Caitanya Mahāprabhu. 

Translation

After instructing the brāhmaṇa Vāsudeva in that way, Śrī Caitanya Mahāprabhu disappeared from that place. Then the two brāhmaṇas, Kūrma and Vāsudeva, embraced each other and began to cry, remembering the transcendental qualities of Śrī Caitanya Mahāprabhu. 

Task Runner