Cc. Madhya 6.210

Text

gopīnāthācārya kahe mahāprabhura prati
‘sei bhaṭṭācāryera prabhu kaile ei gati’

Synonyms

gopīnātha-ācārya—of the name Gopīnātha Ācārya; kahe—said; mahāprabhura—Śrī Caitanya Mahāprabhu; prati—to; sei bhaṭṭācāryera—of that Bhaṭṭācārya; prabhu—my Lord; kaile—You have made; ei gati—such a situation. 

Translation

Gopīnātha Ācārya told Lord Caitanya Mahāprabhu, “Sir, You have brought all this upon Sārvabhauma Bhaṭṭācārya.” 

Task Runner