Cc. Madhya 25.236

Text

prabhu kahe,-“mahā-prasāda āna’ ei sthāne
sabā-saṅge ihāṅ āji karimu bhojane”

Synonyms

prabhu kahe—Śrī Caitanya Mahāprabhu said; maha-prasada ana—bring mahā-prasāda; ei sthane—to this place; saba-saṅge—with all; ihan—here; āji—today; karimu bhojane—I shall dine. 

Translation

Accepting their invitation, the Lord asked them to bring all the prasāda there so that He could eat it with His devotees. 

Task Runner