Cc. Madhya 16.260

Text

kaṣṭe-sṛṣṭye kari’ gelāṅa rāmakeli-grāma
āmāra ṭhāñi āilā ‘rūpa’ ‘sanātana’ nāma

Synonyms

kaṣṭe-sṛṣṭye—with great difficulty; kari—doing; gelāṅa—I went; rāmakeli-grāma—to the village of Rāmakeli; amara thani—before me; aila—came; rupa sanātana nama—the two brothers named Rūpa and Sanātana. 

Translation

“With great difficulty I went to the town of Rāmakeli, where I met two brothers named Rūpa and Sanātana. 

Task Runner