Cc. Antya 6.178

Text

tāṅra pitā kahe,—“gauḍera saba bhakta-gaṇa
prabhu-sthāne nīlācale karilā gamana

Synonyms

tanra—his; pita—father; kahe—said; gauḍera—of Bengal; saba—all; bhakta gana—the devotees; prabhu-sthane—to the place of Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha purī; karila gamana—have gone. 

Translation

Raghunātha dāsa’s father said, “Now all the devotees from Bengal have gone to Jagannātha Purī to see Lord Śrī Caitanya Mahāprabhu. 

Task Runner