Cc. Antya 5.3

Text

jayādvaita kṛpā-sindhu jaya bhakta-gaṇa
jaya svarūpa, gadādhara, rūpa, sanātana

Synonyms

jaya advaita—all glories to Advaita Prabhu; krpa-sindhu—the ocean of mercy,; jaya bhakta-gana—all glories to the devotees; jaya svarupa—all glories to Svarūpa Dāmodara; gadādhara—Gadādhara Paṇḍita; rupa—Śrīla Rūpa; sanātana—Sanātana Gosvāmī. 

Translation

I offer my respectful obeisances unto Advaita Prabhu, the ocean of mercy, and to all the devotees, such as Svarūpa Dāmodara Gosvāmī, Gadādhara Paṇḍita, Śrī Rūpa Gosvāmī and Śrī Sanātana Gosvāmī. 

Task Runner