Cc. Ādi 7.35

Text

sannyāsa kariyā prabhu kailā ākarṣaṇa
yateka pālāñāchila tārkikādigaṇa

Synonyms

sannyāsa—the sannyāsa order; kariya—accepting; prabhu—the Lord; kaila—did; ākarṣaṇa—attract; yateka—all; pālāñāchila—fled; tārkika-ādi-gana—all persons, beginning with the logicians. 

Translation

After accepting the sannyāsa order, Śrī Caitanya Mahāprabhu attracted the attention of all those who had evaded Him, beginning with the logicians. 

Task Runner