Cc. Ādi 3.22

Text

yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham

Synonyms

yadā yadā—whenever; hi—certainly; dharmasya—of religious principles; glāniḥ—decrease; bhavati—there is; bharata—O descendant of Bharata; abhyutthānam—increase; adharmasya—of irreligion; tadā—then; atmanam—Myself; sṛjāmi—manifest; Aham—I. 

Translation

“ ‘Whenever and wherever there is a decline in religious practice, O descendant of Bharata, and a predominant rise of irreligion-at that time I descend Myself. 

Task Runner