Cc. Ādi 16.16

Text

tāṅra icchā,—prabhu-saṅge navadvīpe vasi
prabhu ājñā dila,—tumi yāo vārāṇasī

Synonyms

tanra icchā—his desire; prabhu-saṅge—with the Lord; navadvīpe—in Navadvīpa; vasi—I live there; prabhu ajna dila—but the Lord advised him; tumi—you; yāo—go; vārāṇasī—to Benares. 

Translation

Tapana Miśra desired to live with the Lord in Navadvīpa, but the Lord asked him to go to Vārāṇasī [Benares]. 

Task Runner