yathā

yathā

yathā ādeśam

  • according to regulative principles — SB 4.31.4

yathā āha

yathā ahim

yathā arṇave

yathā āste

yathā eva

yathā kṛṣṇe

  • exactly accepting Kṛṣṇa as their son — SB 10.13.26

yathā manīṣam

yathā purā

yathā pūrvam

yathā rahi

yathā tathā

yathā uditam

  • as recommended in the śāstrasSB 7.12.4

yathā uttaram

yathā yathā

yathā-abhilaṣitam

yathā-adhītam yathā-mati

yathā-anubhūtam

yathā-anupūrvam

yathā-aparādham

yathā-arhataḥ

yathā-artha

yathā-artha mūlya kari’

yathā-artha mūlye

yathā-artha-mūlye

yathā-āśayam

yathā-avakāśam

  • shelter in Your body without difficulty — SB 10.3.31

yathā-balam

yathā-bhāgam

yathā-bījam

yathā-dāyam

  • according to the dāya-bhāk laws of Manu — SB 5.7.8
  • exactly according to the inheritance — SB 5.1.38

yathā-deśam

yathā-dharmam

  • exactly according to the principles of religion (because Nārāyaṇa becomes the witness in an ordinary religious marriage also) — SB 9.20.16

yathā-diśam

yathā-iṣṭa

yathā-kālam

  • according to the time — SB 7.14.10
  • according to time (generally a gṛhastha can find time in the evening or in the afternoon) — SB 7.14.3-4
  • as long as required — SB 9.11.36
  • befitting time and circumstances — SB 4.22.50

yathā-kāle

yathā-kāmam

yathā-karma

  • according to one’s past activities — SB 5.25.14

yathā-karma-avadyam

  • according to how much they have violated the rules and regulations of conditional life — SB 5.26.6

yathā-kathañcit

yathā-kramam

yathā-lābha

yathā-mati

  • according to their different capacities — SB 4.7.24

yathā-nyāyam

yathā-praśnam

yathā-pūrvaḥ

  • as previously with Sālmalīdvīpa — SB 5.20.13

yathā-pūrvam

yathā-rucam

yathā-ruci

yathā-rūpam

  • in exact conformity with the township of Brahmapurī — SB 5.16.29

yathā-śakti

yathā-saṅkhyam

yathā-saṅkhyena

yathā-sanniveśa-avasthānam

  • according to the arrangement of the different places — SB 5.24.7

yathā-savanam

  • according to the order of the Supreme Personality of Godhead — SB 5.21.3

yathā-śīlam

yathā-śrutam

  • as I had heard it from the liberated souls — SB 1.6.15
  • as I have learned by hearing from the authorities — SB 7.13.23
  • by remembering the instruction (of celibacy, brahmacarya, not even to see a woman) — SB 6.1.62

yathā-sthānam

yathā-sthāne

yathā-tatham

yathā-ucitam

yathā-udbhavam

yathā-uditam

yathā-uktaḥ

yathā-uktam

yathā-uktena

yathā-upadeśam

yathā-upajoṣam

yathā-uttaram

yathā-varṇa-vidhānam

yathā-vat

yathā-vidhi

  • as directed in the authorized scriptures — SB 8.8.12
  • as it behooves — SB 1.11.21
  • in terms of the śāstric injunction — SB 8.18.31
  • just according to the tenets of the scripture — SB 1.13.53

yathā-vittam

  • according to one’s means of income — SB 7.14.19
  • as far as one can spend money in this connection — SB 4.22.50

yathā-yogya

yathā-yoni

kapiḥ yathā

prākṛtam yathā

savituḥ yathā

  • as by being face to face with the sun — SB 10.10.41

tat-pāda-salilam yathā

  • exactly as the entire world is purified by the Ganges water emanating from the toe of Lord Viṣṇu — SB 10.1.16
Task Runner