tamah

tamaḥ

tamaḥ andham

tamaḥ ca

tamaḥ-dharma

  • on the platform of the mode of ignorance — Antya 4.60
  • performed under the mode of ignorance — Antya 4.57

tamaḥ-dhiyaḥ

  • persons in the lowest material modes — SB 1.10.25

tamaḥ-dvāraiḥ

tamaḥ-dvāram

  • the door to darkness — Madhya 22.82
  • the way to the dungeon of a dark, hellish condition of life — SB 5.5.2

tamaḥ-dvāreṇa

tamaḥ-guṇa

tamaḥ-guṇa-āveśa

tamaḥ-juṣām

  • of the persons suffering in ignorance — SB 4.24.52

tamaḥ-juṣāṇaḥ

tamaḥ-madam

  • this false prestige due to the mode of ignorance — SB 10.10.19

tamaḥ-mātra-ātmaka-ātmanām

  • of those grossly in the mode of ignorance — SB 4.2.14-15

tamaḥ-mayam

tamaḥ-nudaḥ

tamaḥ-nudau

tamaḥ-plutau

tamaḥ-prāyāḥ

tamaḥ-rajaḥ-dharme

  • by remaining in the modes of ignorance and passion — Antya 4.57

tamaḥ-ruddham

tamaḥ-udbhūte

tamaḥ-vat

tamaḥ-vṛtaḥ

adhaḥ tamaḥ

  • downward into darkness or hell — SB 9.3.21

ajñāna-tamaḥ

andha-tamaḥ

andham tamaḥ

anya-tamaḥ

asat-tamaḥ

asat-tamāḥ

bhagavat-tamaḥ

bhakta-tamāḥ

bhiṣak-tamaḥ

dānava-sat-tamaḥ

  • the best of the demons, namely Jambhāsura — SB 8.11.17

devarṣeḥ tamaḥ

  • the great sage Nārada became so angry — SB 10.10.1

dhanya-tamāḥ

draviḍa-sat-tamaḥ

  • the best of those born in Draviḍa-deśa, South India — SB 8.4.7

duḥkha-śoka-tamaḥ-nudam

  • to minimize their unlimited unhappiness and lamentation, which are caused by ignorance — SB 9.24.61

jagat-tamaḥ

mahā-tamaḥ

mahat-tamaḥ

mahat-tamāḥ

mūḍha-tamaḥ

muni-sat-tamaḥ

  • the greatest among the devotee philosophers — SB 1.13.40

priya-tamaḥ

puṇya-tamaḥ

puṇya-tamāḥ

pūrṇa-tamaḥ

rajaḥ tamaḥ

rajaḥ tamaḥ ca

  • by representing the modes of passion and ignorance — SB 7.9.37

rajaḥ-sattva-tamaḥ-mayāḥ

  • created by the three modes of material nature (passion, goodness and ignorance) — SB 6.1.41

rajaḥ-sattva-tamaḥ-mayī

  • consisting of three modes of nature (passion, goodness and ignorance) — SB 10.10.30-31

rajaḥ-tamaḥ

  • because of the conception of passion and ignorance — SB 7.15.43-44
  • by the qualities of passion and ignorance — SB 9.15.15

rajaḥ-tamaḥ-sattva-vibhakta-karma-dṛk

  • a conditioned soul who sees only immediately beneficial fruitive activities and their results, which are divided into three groups by the modes of goodness, passion and ignorance — SB 5.13.1

sat-tamaḥ

sat-tamāḥ

sattva-rajaḥ-tamaḥ-juṣaḥ

  • infected with sattva-guṇa, rajo-guṇa or tamo-guṇaSB 8.16.14

sattva-rajaḥ-tamaḥ-mayam

  • made of the three modes of material nature — SB 5.25.8

siddha-sat-tamāḥ

  • the best of the perfect beings, the pure devotees — SB 6.1.33

su-praja-tamaḥ

suhṛt-tamaḥ

suhṛt-tamāḥ

utpāta-tamāḥ

veśma-tamaḥ

vit-tamaḥ

yajña-vit-tamāḥ

  • who know perfectly well the purpose of sacrifice — SB 7.15.9
Task Runner