radha

rādhā

rādhā lāgi’

  • for the sake of Śrīmatī Rādhārāṇī — Madhya 8.103

rādhā lañā

rādhā vasi’ āche

rādhā-ādi

  • of Śrīmatī Rādhārāṇī and Her companions — Antya 1.128

rādhā-aṅga

  • of the body of Śrīmatī Rādhārāṇī — Madhya 8.287
  • the body of Śrīmatī Rādhārāṇī — Antya 15.47

rādhā-asya-nayana

  • the face and eyes of Śrīmatī Rādhārāṇī — Madhya 14.179

rādhā-bhāva

rādhā-bhāva-āveśe

  • in the ecstatic emotion of Śrīmatī Rādhārāṇī — Antya 19.31

rādhā-bhāvera

  • of the ecstasy of Śrīmatī Rādhārāṇī — Antya 17.57

rādhā-dāmodara

rāḍha-deśe

rādhā-jñāna

  • consideration as Śrīmatī Rādhārāṇī — Antya 14.14

rādhā-kṛṣṇa

rādhā-kṛṣṇa nāma

  • the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa — Madhya 8.256

rādhā-kṛṣṇa-līlā

  • the pastimes of Śrī Rādhā and Kṛṣṇa — Madhya 8.305

rādhā-kṛṣṇa-līlā-rasa

  • the transcendental mellow of the pastimes of Rādhā and Kṛṣṇa — Antya 4.224

rādhā-kṛṣṇa-pada-ambuja

  • on the lotus feet of Rādhā and Kṛṣṇa — Madhya 8.253

rādhā-kṛṣṇa-prema-keli

  • the loving affairs between Rādhā and Kṛṣṇa — Madhya 8.255

rādhā-kṛṣṇa-prema-rasa-jñānera

  • of transcendental knowledge about the loving affairs of Rādhā and Kṛṣṇa — Madhya 8.239

rādhā-kṛṣṇa-sevā

rādhā-kṛṣṇayoḥ

rādhā-kṛṣṇe

rādhā-kṛṣṇera

rādhā-kṛṣṇera caraṇe

  • at the lotus feet of Rādhā and Kṛṣṇa — Madhya 8.307

rādhā-kṛṣṇera līlā

rādhā-kṛṣṇera prema-keli

  • the loving affairs of Rādhā and Kṛṣṇa — Madhya 8.250

rādhā-kuṇḍa

rādhā-kuṇḍa-vārtā

rādhā-kuṇḍam

  • a place called Rādhā-kuṇḍa — NoI 9

rādhā-kuṇḍe

rādhā-kuṇḍera

rādhā-madana-mohanau

rādhā-pāśa

  • by the side of Śrīmatī Rādhārāṇī — Madhya 8.109

rādhā-prati

rādhā-prema

  • the love of Śrīmatī Rādhārāṇī — Ādi 4.127

rādhā-premā

  • the love of Śrīmatī Rādhārāṇī — Ādi 4.128

rādhā-prema-āveśe

  • in ecstatic love of Śrīmatī Rādhārāṇī — Madhya 14.235

rādhā-prema-rasa

  • the mellow of the loving affairs between Rādhārāṇī and Kṛṣṇa — Ādi 17.276

rādhā-premera

  • of the loving affairs of Śrīmatī Rādhārāṇī — Madhya 8.104

rādhā-preyān

rādhā-saha

rādhā-sama

rādhā-sane

rādhā-saṅge

rādhā-sukha

  • happiness by association with Rādhārāṇī — Ādi 4.258

rādhā-tattva

rādhā-ṭhākurāṇī

kṛṣṇa-rādhā-tattva

saba rāḍha-deśe

  • all of the tract of land known as Rāḍha-deśa — Madhya 3.5

śrī rādhā-kṛṣṇa-pādān

  • unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī — Antya 3.1

śrī-rādhā

śrī-rādhā-govinda

  • the shelter of Śrī Rādhā and Govinda — Ādi 5.204

śrī-rādhā-kṛṣṇa-pādān

  • unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī — Antya 2.1

śrī-rādhā-madana-mohane

śrī-rādhā-saha

śrī-rādhā-ṭhākurāṇī

Task Runner