matram

mātram

mātrām

acira-mātram

ānanda-mātram

bhūta-mātrām

  • the five gross material elements and the sense objects (form, taste, sound and so on) — SB 6.4.25

cit-mātram

dṛṣṭa-mātram

gandha-mātram

go-dohana-mātram

  • only for the time of milking the cow — SB 1.4.8

iṣu-mātram

jāta-mātrām

kākiṇikā-mātram

  • a very small amount (twenty cowries) — SB 5.14.26

māyā-mātram

nimitta-mātram

pānīya-mātram

prādeśa-mātram

pratibodha-mātram

  • a consciousness opposed to the material counterpart — SB 2.7.47

rasa-mātram

śabda-mātram

śakti-mātram

saṁjñāna-mātram

  • only the consciousness of the living entities — SB 6.4.47

sattā-mātram

  • the original substance, the cause of everything — SB 10.3.24

tat-mātram

Task Runner