manah

manaḥ

manāḥ

mānaḥ

mānāḥ

manaḥ ca

manaḥ cakre

manaḥ dadhe

manaḥ harantīm

  • everyone’s attention was attracted (by her) — SB 10.6.5-6

manaḥ-agrayānam

  • more quick than the mind, inconceivable to mental speculation — SB 8.5.26

manaḥ-alibhiḥ

manaḥ-bale

manaḥ-bhava

manaḥ-bhavaḥ

manaḥ-bhṛṅga-gaṇa

manaḥ-buddhi

manaḥ-buddhiḥ

manaḥ-dharma

manaḥ-dṛśām

manaḥ-duḥkha

manaḥ-dvāraiḥ

manaḥ-gatam

manaḥ-gatān

manaḥ-gatiḥ

manaḥ-gocara nahe

manaḥ-haṁsa

manaḥ-harā

manaḥ-haraḥ

manaḥ-harāḥ

manaḥ-haram

manaḥ-harām

manaḥ-java

  • traveling at the speed of mind — SB 5.5.35

manaḥ-javaḥ

manaḥ-javāya

manaḥ-jñam

manaḥ-jñāni

manaḥ-kāma

manaḥ-kari-indrasya

manaḥ-kathā

manaḥ-kṣobha

manaḥ-mahā-utsavāḥ

  • a sense of joyful ceremony within the mind — SB 1.11.31

manaḥ-malaḥ

  • mental speculation or the dirt accumulated in the mind — SB 4.21.32

manaḥ-malau

  • the mind became clean, free from material contamination — SB 10.3.34-35

manaḥ-mayaḥ

  • hovering on the mental plane — SB 3.5.29
  • the predominating deity of the mind — SB 5.22.10

manaḥ-mayam

manaḥ-mayī

manaḥ-nayana

manaḥ-nayana-amṛtam

manaḥ-nayana-ānandana

  • pleasing to the mind and eyes — SB 5.3.2

manaḥ-nayana-vardhanam

  • very pleasing to the eyes and the mind — SB 4.8.49

manaḥ-netra-utsava

manaḥ-pīḍā

manaḥ-prasādaḥ

manaḥ-prītim

manaḥ-ramaiḥ

manaḥ-rame

manaḥ-rañjanakaiḥ

manaḥ-ratha

manaḥ-ratha-latā

manaḥ-rathaḥ

manaḥ-rathena

manaḥ-samṛddhayaḥ

  • considering themselves very rich — SB 4.9.36

manaḥ-saṁsparśa-jān

  • produced from demands for sense gratification — SB 7.13.27

manaḥ-śarīra-dhī

  • who consider the body or mind to be the self — SB 9.8.21

manaḥ-śarīra-jāḥ

  • born either of your body or of your mind (all the demons and demigods) — SB 8.16.14

manaḥ-ṣaṣṭhaiḥ

  • by the mind and five knowledge-acquiring senses — SB 9.18.51

manaḥ-sukham

  • temporary happiness created by the mind — SB 9.18.51

manaḥ-tāpa

manaḥ-unnayanau

manaḥ-vacasā

manaḥ-vacobhiḥ

  • by dint of mental speculation or deliverance of speeches — SB 1.3.37

manaḥ-vāk

manaḥ-vakṣa

manaḥ-vākye

manaḥ-vege

manaḥ-vīrya

manaḥ-vrtti

manaḥ-vyāsaṅgam

abhiniveśita-manāḥ

ākṛṣṭa-manaḥ

alabdha-mānaḥ

āmāra manaḥ-vāñchā

anudvigna-manāḥ

  • without being agitated in mind — Bg. 2.56

anutapya-mānaḥ

arpita-manāḥ

asajja mānāḥ

āsakta-manāḥ

atiprīti-manāḥ

autthānika-autsukya-manāḥ

  • mother Yaśodā was very busy celebrating the utthāna ceremony of her child — SB 10.7.6

avikhaṇḍita-manāḥ

aviklava-manāḥ

bhūri-mānaḥ

bhūta-indriya-manaḥ-mayaiḥ

  • consisting of body, senses and mind — SB 3.27.13

buddhiḥ manaḥ

cira-utkaṇṭha-manāḥ

  • being very anxious for a long time — SB 4.3.10

eka-agra-manāḥ

eka-manāḥ

gantu-manāḥ

gopī-manaḥ-rathe

iddha-manaḥ-gatiḥ

  • the course of his mind being enlightened — SB 6.16.29

jagat-manāḥ

jagat-manaḥ-mohana

  • of Kṛṣṇa, who attracts the mind of the whole universe — Madhya 17.212

karṣita-manāḥ

kāya-manaḥ-vākye

ku-manāḥ

  • a person interested in activities of material sense enjoyment — Ādi 15.1

mahā-manāḥ

man-manāḥ

manya-mānaḥ

mat-manāḥ

mat-manaḥ-gatam

nirviṇṇa-manāḥ

prīta-manāḥ

putra-sneha-anubaddha-manāḥ

  • who was obliged by affection for his son — SB 5.9.4

samāhita-manāḥ

  • being fully in trance upon the Supreme Personality of Godhead — SB 8.17.23
  • with great attention — SB 9.8.20

śaṅkita-manāḥ

stūya-mānaḥ

su-manaḥ

  • the flower of the name sumanasĀdi 15.1

tat-manāḥ

tuṣṭa-manāḥ

  • being very satisfied (with Vasudeva’s behavior in delivering the first child to keep his promise) — SB 10.1.59
  • fully satisfied — SB 1.6.26

udvigna-manāḥ

vāk-manaḥ-gamya

vismita-manāḥ

Task Runner