jata

jaṭā

jāta

jātā

jaṭa-ācchannam

  • covered with compressed, long hair — SB 1.18.27

jāta-ajāta-rati-bhede

  • by distinction of mature love and immature love — Madhya 24.288

jāta-anurāgāḥ

  • experiencing a great longing or attraction — SB 10.13.33

jaṭā-bhasma-asthi-dhāriṇaḥ

  • wearing long hair, ashes and bones — SB 4.2.29

jāta-bhāvaḥ

jaṭā-dharaḥ

jaṭā-dīdhitibhiḥ

  • by the effulgence of the hair on his head — SB 7.3.3

jāta-harṣaḥ

jāta-hṛt-śayāḥ

  • their hearts being filled with lust to enjoy Her — SB 8.9.2

jaṭā-jūṭaiḥ

jaṭā-kalāpaḥ

jāta-kampam ca

  • as they were very nicely moving and quivering — SB 10.9.3

jāta-karma

  • the auspicious ceremony at the time of birth — Ādi 13.108
  • the festival for the birth of the child — SB 10.5.1-2

jāta-kṣobhān

jāta-kṣobhāt

jāta-manyavaḥ

jāta-mātrām

jāta-matsarāḥ

jāta-pakṣaḥ

jāta-rati sādhaka-bhakta

  • devotees who have become mature by devotional service — Madhya 24.290

jāta-rūpam

jāta-sādhvasaḥ

jāta-sambhramāḥ

  • with the same affection and respect they always maintained — SB 10.6.18

jāta-snehaḥ

jāta-spṛhaḥ

jāta-śraddhaḥ

jāta-sunirvedaḥ

  • (Ajāmila) who had become detached from the material conception of life — SB 6.2.39

jāta-ullāsāḥ

jāta-vairāgyaḥ

jāta-vedaḥ

jāta-vedāḥ

  • fire personified — SB 10.10.28
  • meant for material enjoyment according to the Vedic principles — SB 9.14.46
  • the producer of wealth or of all necessities of life — SB 8.5.35

jāta-vedasam

  • a fire covered by ashes in Vedic ritualistic ceremonies — SB 5.10.5

jāta-vepathuḥ

jāta-virāgaḥ

jāta-virāgāya

  • to him who has developed detachment — SB 3.32.42

kuṭila-jaṭā

su-jāta

sva-jaṭā

Task Runner