hrta

hṛta

hṛtā

hṛta-aiśvaryaḥ

hṛta-apatyā

hṛta-bhūḥ

  • his land having been taken away — SB 9.8.2

hṛta-cetasaḥ

hṛta-okasaḥ

  • whose abodes were taken by Hiraṇyakaśipu — SB 7.8.26

hṛta-pratyaya

hṛta-puṇyaḥ

  • being bereft of the results of pious activities — SB 4.20.14

hṛta-sarvasvam

hṛta-śrīṇām

  • of your sons, who are bereft of all opulences — SB 8.17.12

hṛta-śriyaḥ

hṛta-sthānān

hṛta-svaḥ

  • all of whose possessions have been stolen — SB 5.13.7

hṛta-vittaḥ

hṛta-yajña

Task Runner