dosa

doṣa

doṣā

doṣa lāgāñā

doṣa lāgāya

doṣa nāhi

doṣa-ābhāsa

doṣa-āropa-chale

doṣa-āropaṇa

doṣa-buddhyā

doṣa-guṇa-vicāra

  • therefore to criticize one’s poetry as good or bad — Ādi 16.102

doṣa-guṇera

  • of both the faults and the virtues — Ādi 16.26

doṣa-nidhe

doṣa-udgāra

doṣa-udgāra-chale

doṣa-viduṣā

doṣa-yuk

ajña-doṣa

akaraṇe doṣa

anutpādita-doṣa-dṛṣṭayaḥ

āpanāra karma-doṣa

bahu-doṣa-duṣṭaḥ

  • infected with varieties of material disease or attachment — Madhya 24.125

bālaka-doṣa

ei doṣa

guṇa-doṣa

ki doṣa

kibā doṣa

kṛta-ghnatā-doṣa

lāge doṣa

mukta-doṣā

nāhi kichu doṣa

pāpa-doṣa yābe

saṅga-doṣa

  • the pernicious effects of material attachment — SB 3.25.24

tāra doṣa

tāra doṣa nāhi

tat-doṣa

tomāra doṣa

tyāga-doṣa

Task Runner