dhana

dhana

dhāna

dhāñā

dhāñā āilā

dhāñā calilā

dhana diyā

dhana pāile

dhāñā palāila

dhana-ādi

dhana-ādibhiḥ

  • such as wealth, honor, children, land and house — SB 1.13.20

dhana-ādikam

dhana-bhoge

  • in the matter of enjoying material happiness — Ādi 13.120

dhana-daḥ

dhana-daḥ uvāca

  • the master of the treasury (Kuvera) said — SB 4.12.2

dhana-dam

  • Kuvera, or one who gives money — SB 9.2.32
  • unto a person who can give immense wealth as charity — SB 5.3.13

dhana-daṇḍa laya

dhana-dhānyavān

  • very rich, possessing wealth and rice — Ādi 14.55

dhana-dhānye

dhana-durmada-andhān

  • persons who are puffed up with material possessions — Madhya 23.114

dhana-īśvaraḥ

dhana-īśvarī

dhana-lobhe

dhana-mada

  • in the form of infatuation by material wealth — SB 5.9.17

dhana-māna

dhana-prāṇa

dhana-ratna-maṇi

dhana-sañcayī

dhana-stambhaiḥ

dhana-tyajaḥ

  • can give up their accumulated wealth — SB 8.20.9

dhana-vat

dhana-vidyā-hīna

āisena dhāñā

ājñā-dhana

āpana-dhana

ātma-dhana

bahu-dhana

bahu-dhana lañā

bāpera dhana āche

bhakta-gaṇa-dhana

bhakta-gaṇera gūḍha-dhana

  • the most confidential treasure of the devotees — Madhya 21.103

caitanya prāṇa-dhana

  • Lord Śrī Caitanya Mahāprabhu as his life and soul — Antya 6.162

caitanya-prāṇa-dhana

  • their life and soul was Lord Caitanya Mahāprabhu — Ādi 10.81

calilā dhāñā

daṇḍa-dhana

dharme dhana-upārjana

ei dhana

eka cauṭhi dhana

garva-dhana

gaura-prema-dhana

  • the treasure of love for Śrī Caitanya Mahāprabhu — Antya 7.172

kṛpā-dhana

kṛṣṇa-prāṇa-dhana

  • the wealth of the life of Lord Kṛṣṇa — Ādi 4.218

kṛṣṇa-prema-dhana

kṛṣṇa-prema-mahā-dhana

  • the most valuable treasure of love for Kṛṣṇa — Madhya 22.104

mahā-dhana

mora prāṇa-dhana

mūla-dhana

nija-dhana

pābe prema-dhana

  • you will achieve the highest goal, ecstatic love of Kṛṣṇa — Madhya 25.154

para-dhana

pitṛ-dhana

prāṇa-dhana

prāṇa-dhana yāra

prema-dhana

prema-dhana pāila

  • received the treasure of loving God — Ādi 6.114

rāja-dhana

rājāra mūla-dhana

strī-dhana

śuṣka-in-dhana

tapaḥ-dhana

yāṅra prāṇa-dhana

yauvana-dhana

yāyena dhāñā

Task Runner