aruna

aruṇa

aruṇā

aruṇa-ādayaḥ

aruṇa-añcala

aruṇa-īkṣaṇa

aruṇa-īkṣaṇaḥ

aruṇa-kiñjalka

aruṇa-locana

  • eyes red like the morning sun — SB 1.9.24

aruṇa-locanam

aruṇa-mūrdha-jam

aruṇa-oṣṭha

  • lips pinkish like the rising sun — SB 4.8.46

aruṇa-rasa-udena

aruṇa-udaya

aruṇa-vasana

aruṇa-viśada

aruṇa-yojitāḥ

ati-aruṇa

kañja-garbha-aruṇa-īkṣaṇām

  • with pinkish eyes like the womb of a lotus flower — SB 8.6.3-7

nija-ramaṇa-aruṇa-caraṇa-aravinda

  • on the Lord’s reddish lotus feet — SB 5.7.12

sa-aruṇa-apāṅga-vīkṣitaiḥ

  • by the clear glances of Their reddish eyes — SB 10.13.50

sphurita-aruṇa-adharam

Task Runner