antah

antaḥ

antaḥ bahiḥ

antaḥ deheṣu

  • within the bodies (in the cores of the hearts) — SB 6.4.13

antaḥ hṛdayāt

antaḥ patitam

antaḥ śarīre

antaḥ yāmī

antaḥ-adhīyata

antaḥ-agham

antaḥ-āhitā

  • placing within the core of the heart, somehow or other — SB 10.12.39

antaḥ-āmiṣa-gandha-vat

  • is like the fleshy smell coming out from within — SB 10.12.23

antaḥ-ānanam

antaḥ-aṅgā

antaḥ-aṅge

antaḥ-ārāmah

antaḥ-ātmā

antaḥ-ātmā-rūpe

antaḥ-ātmakam

antaḥ-ātmanā

  • always thinking of Me within — Bg. 6.47

antaḥ-ātmanaḥ

antaḥ-ātmane

  • unto the Supersoul in everyone’s heart — SB 4.24.35

antaḥ-bahiḥ-yogena

  • by connection with the inner or outer circles — SB 5.23.3

antaḥ-bahiṣṭvam

  • the quality of being first-class or last-class — SB 5.11.5

antaḥ-bhakti-rasena

antaḥ-bhavāya

āntaḥ-bhūmyām

antaḥ-caraḥ

  • can penetrate into everyone’s heart — SB 1.5.7

antaḥ-dadhate

antaḥ-daśā

antaḥ-daśāra

antaḥ-gataḥ

antaḥ-gatāḥ

antaḥ-hṛdaya-ākāśa-śarīre

  • the Supersoul within the heart, as meditated on by yogīsSB 5.7.7

antaḥ-hṛdayam

antaḥ-hṛdayāt

antaḥ-hṛdaye

antaḥ-hṛdayeṣu

antaḥ-hṛdi

antaḥ-jalam

antaḥ-jale

antaḥ-jyotiḥ

antaḥ-karaṇa

antaḥ-karaṇa-kuhare

antaḥ-karaṇa-saraṇī-pānthatām

antaḥ-karaṇam

antaḥ-karaṇāt

antaḥ-khe

antaḥ-kleśa-kalaṅkitāḥ

  • polluted by inner miserable conditions that continue even after death — Antya 1.154

antaḥ-manasaḥ

antaḥ-nihita

antaḥ-praviṣṭā

antaḥ-praviśya

antaḥ-pura

antaḥ-puram

antaḥ-sabhāyām

  • within the jurisdiction of the great assembly — SB 7.8.16

antaḥ-sadasi

antaḥ-salile

antaḥ-samudrāt

antaḥ-samudre

antaḥ-samuttha-kalinā

  • by creating enmity between the brothers by disagreement — SB 9.24.67

antaḥ-sarasi

antaḥ-sparśāḥ

antaḥ-sthāḥ

  • the set of letters so known (ya, ra, la and va) — SB 3.12.47

antaḥ-sthitaḥ

antaḥ-sukhaḥ

antaḥ-śvāsaḥ

antaḥ-vane

antaḥ-vatnyām

antaḥ-vipine

antaḥ-vistāraḥ

  • the distance inside Lokāloka Mountain — SB 5.20.42

antaḥ-vraje

  • within the inside of Vraja, in the house of Nanda Mahārāja — SB 10.8.24

antaḥ-yāmī

ātmā antaḥ-yāmī

bahiḥ ca antaḥ

bahiḥ-antaḥ-ātman

  • O Supersoul of everyone, O constant internal and external witness — SB 8.6.14

bahiḥ-antaḥ-āviḥ

  • although fully aware, internally and externally — SB 8.5.31

bahiḥ-antaḥ-pura-dvāraḥ

  • the doors inside and outside the house — SB 10.4.1

bhava-arṇava-antaḥ

bhuja-antaḥ

darī-ānana-antaḥ

  • whose mouth was expanded very widely like a mountain cave — SB 10.12.17

dhvānta-antaḥ-āsyaḥ

  • within whose mouth the atmosphere was as dark as possible — SB 10.12.17

eṣām antaḥ-gatam

gṛha-antaḥ-khelantyaḥ

  • who were engaged in childish play within the house — Antya 1.153

hṛdi antaḥ sthaḥ

klidyamāna-antaḥ-hṛdayaḥ

  • being softened within the core of his heart — SB 5.17.2

kṛta-antaḥ

mat-antāḥ

niṣṭha-antaḥ

pañjara-antaḥ

pavana-antaḥ

sumitra-antaḥ

  • Sumitra being the last king of this dynasty — SB 9.12.16

sva-antaḥ-sthena

sva-deha-antaḥ

tat antaḥ-hṛdaye

tat-antāḥ

  • the ultimate goal of such activities — SB 7.15.28

vatsara-antaḥ

yamunā-antaḥ-jale

yat-antaḥ

yuga-antaḥ

Task Runner