ananta

ananta

ananta ācārya

ananta aṅga

ananta avatāra

ananta brahmāṇḍa

ananta brahmāṇḍe

ananta guṇa

ananta prakāra

ananta prakāśe

ananta samaya

ananta sva-rūpe

ananta vaikuṇṭha

ananta vaikuṇṭha-āvaraṇa

  • the expansions surrounding the innumerable Vaikuṇṭhas — Madhya 21.93-94

ananta vibheda

ananta-aṁśa

ananta-āsanaḥ

  • He whose seat is Ananta Śeṣa — SB 3.32.4

ananta-avyakta-rūpeṇa

  • by the unlimited, unmanifested form — SB 7.3.34

ananta-brahmāṇḍa

ananta-dāsa

ananta-dāsānām

  • of the servants of the Supreme Personality of Godhead — SB 9.5.14

ananta-duḥkham

ananta-guṇa-arṇavaḥ

  • the reservoir of unlimited transcendental qualities — SB 5.25.6

ananta-guṇe

ananta-kośeṣu

ananta-koṭi brahmāṇḍa

  • millions and trillions of brahmāṇḍas, or universes — Madhya 20.284

ananta-liṅgaiḥ

ananta-mūrteḥ

ananta-padmanābha

ananta-pāraḥ

ananta-pāram

  • unlimited, beyond the measurement of material time and space — SB 8.5.29
  • which was insurmountable — SB 1.15.14

ananta-pārasya

ananta-pāre

ananta-prakāra

ananta-prakāśa

ananta-priya

  • for one who is very dear to the Supreme Personality of Godhead — SB 7.7.11

ananta-rūpa

ananta-rūpam

ananta-rūpe

ananta-sakhaḥ

ananta-śaktaye

ananta-śakti

ananta-śaktim

  • the reservoir of unlimited potencies — SB 8.17.27

ananta-śayanāt

  • from the bed known as Ananta (another feature of Yourself) — SB 7.9.33

ananta-śayyāte

ananta-vijayam

ananta-vīrya

ananta-vīryaḥ

ananta-vīryasya

  • of the Supreme Personality of Godhead, who has unlimited potency — SB 9.1.1

kṛṣṇera guṇa ananta

smārita-ananta

  • as soon as Lord Kṛṣṇa was remembered — SB 10.12.44
Task Runner