amsa

aṁsa

aṁśa

aṁśa haite

aṁśa kari’

aṁśa-aṁśa-aṁśaḥ

aṁśa-aṁśa-sambhavaḥ

  • incarnation of the plenary portion of a plenary portion — SB 8.8.34

aṁśa-aṁśa-sambhūtam

aṁśa-aṁśaḥ

aṁśa-aṁśāḥ

aṁśa-aṁśena

  • by an expansion of a plenary portion — SB 9.10.2

aṁśa-aṁśera

aṁśa-aṁśi-rūpe

  • as the expansion and the original Supreme Personality of Godhead — Ādi 5.154

aṁśa-avatāra

aṁśa-bhāgena

  • by My plenary expansion — SB 10.2.9
  • in full potency, with different parts and parcels — SB 10.10.34-35
  • with all of His potential opulences (Ṣaḍ-aiśvarya-pūrṇa) — SB 10.2.16

aṁśa-bhūtā

  • being a plenary expansion — SB 4.1.4

aṁśa-bhūtāḥ

aṁśa-bhuvaḥ

aṁsa-deśe

aṁśa-kalāḥ

aṁśa-kalayā

  • by an expansion of My personal form — SB 5.3.18

aṁśa-varya

aṁśa-vibhavaḥ

aṁśa-yogena

ananta-aṁśa

ātma-aṁśa-bhūtām

avimṛṣṭa-vidheya-aṁśa

  • of the unconsidered predicate portion — Ādi 2.87

bhaya-aṁśa

daśa-aṁśa-adhika-aṁśena

dui aṁśa

kalā-aṁśa

  • plenary portions, or portions of the plenary portions — Madhya 21.40

koṭi aṁśa

  • millions of parts and parcels — Ādi 6.13

krodha-aṁśa

kṛṣṇa-rāmera aṁśa-viśeṣa

  • particular expansions of Lord Kṛṣṇa and Lord Balarāma — Ādi 5.153

mahat-aṁśa-yuktaḥ

  • accompanied by the plenary portion of mahat-tattvaSB 3.2.15

māyā-aṁśa

nārāyaṇa-aṁśa-aṁśam

  • the plenary portion of the plenary portion of Nārāyaṇa — SB 9.15.17-19

nija-aṁśa

sadāśivera aṁśa

  • part and parcel of Sadāśiva — Ādi 6.79

sāra-aṁśa

sarva-aṁśa

sarva-aṁśa-āśraya

  • the shelter of all other viṣṇu-tattvasĀdi 5.131

śata-aṁśa

sei aṁśa lañā

sei vibhinna-aṁśa

  • that separated part and parcel of Kṛṣṇa — Madhya 22.10

suparṇa-aṁsa-kṛta-aṅghri-pallavaḥ

  • the Supreme Personality of Godhead, whose lotus feet spread over the two shoulders of Garuḍa — SB 8.10.54

sūrya-aṁśa

sva-aṁśa

sva-aṁśa-kalayā

sva-aṁśa-vistāra

tāṅra aṁśa-gaṇe

tiṅho yāṅra aṁśa

  • of whom that Saṅkarṣaṇa is also a partial expansion — Ādi 5.48

vibhinna-aṁśa

viṣṇu-aṁśa sama

  • representative of the Supreme Personality of Godhead — Madhya 1.178

yāṅra aṁśa

yāṅra aṁśa kari’

yat-aṁśa-viddhāḥ

  • being influenced by rays of Brahman, or the Supreme Lord — SB 6.16.24

ye yei aṁśa

Task Runner